Original

ततोऽर्थगतितत्त्वज्ञः संधिविग्रहकालवित् ।सान्त्वपूर्वमिदं वाक्यं मार्जारं मूषकोऽब्रवीत् ॥ ४७ ॥

Segmented

ततो अर्थ-गति-तत्त्व-ज्ञः संधि-विग्रह-काल-विद् सान्त्व-पूर्वम् इदम् वाक्यम् मार्जारम् मूषको ऽब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अर्थ अर्थ pos=n,comp=y
गति गति pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
संधि संधि pos=n,comp=y
विग्रह विग्रह pos=n,comp=y
काल काल pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मार्जारम् मार्जार pos=n,g=m,c=2,n=s
मूषको मूषक pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan