Original

हन्तैनं संप्रवक्ष्यामि हेतुमात्माभिरक्षणे ।अपीदानीमयं शत्रुः संगत्या पण्डितो भवेत् ॥ ४६ ॥

Segmented

हन्त एनम् सम्प्रवक्ष्यामि हेतुम् आत्म-अभिरक्षणे अपि इदानीम् अयम् शत्रुः संगत्या पण्डितो भवेत्

Analysis

Word Lemma Parse
हन्त हन्त pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सम्प्रवक्ष्यामि सम्प्रवच् pos=v,p=1,n=s,l=lrt
हेतुम् हेतु pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
अभिरक्षणे अभिरक्षण pos=n,g=n,c=7,n=s
अपि अपि pos=i
इदानीम् इदानीम् pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
संगत्या संगति pos=n,g=f,c=3,n=s
पण्डितो पण्डित pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin