Original

श्रेयान्हि पण्डितः शत्रुर्न च मित्रमपण्डितम् ।मम ह्यमित्रे मार्जारे जीवितं संप्रतिष्ठितम् ॥ ४५ ॥

Segmented

श्रेयान् हि पण्डितः शत्रुः न च मित्रम् अपण्डितम् मम हि अमित्रे मार्जारे जीवितम् सम्प्रतिष्ठितम्

Analysis

Word Lemma Parse
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
हि हि pos=i
पण्डितः पण्डित pos=n,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
pos=i
pos=i
मित्रम् मित्र pos=n,g=n,c=1,n=s
अपण्डितम् अपण्डित pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
हि हि pos=i
अमित्रे अमित्र pos=n,g=m,c=7,n=s
मार्जारे मार्जार pos=n,g=m,c=7,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
सम्प्रतिष्ठितम् सम्प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part