Original

कदाचिद्व्यसनं प्राप्य संधिं कुर्यान्मया सह ।बलिना संनिविष्टस्य शत्रोरपि परिग्रहः ।कार्य इत्याहुराचार्या विषमे जीवितार्थिना ॥ ४४ ॥

Segmented

कदाचिद् व्यसनम् प्राप्य संधिम् कुर्यात् मया सह बलिना संनिविष्टस्य शत्रोः अपि परिग्रहः कार्य इति आहुः आचार्या विषमे जीवित-अर्थिना

Analysis

Word Lemma Parse
कदाचिद् कदाचिद् pos=i
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
संधिम् संधि pos=n,g=m,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
बलिना बलिन् pos=a,g=m,c=3,n=s
संनिविष्टस्य संनिविश् pos=va,g=m,c=6,n=s,f=part
शत्रोः शत्रु pos=n,g=m,c=6,n=s
अपि अपि pos=i
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
कार्य कृ pos=va,g=m,c=1,n=s,f=krtya
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
आचार्या आचार्य pos=n,g=m,c=1,n=p
विषमे विषम pos=n,g=n,c=7,n=s
जीवित जीवित pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s