Original

अयमत्यन्तशत्रुर्मे वैषम्यं परमं गतः ।मूढो ग्राहयितुं स्वार्थं संगत्या यदि शक्यते ॥ ४३ ॥

Segmented

अयम् अत्यन्त-शत्रुः मे वैषम्यम् परमम् गतः मूढो ग्राहयितुम् स्व-अर्थम् संगत्या यदि शक्यते

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
अत्यन्त अत्यन्त pos=a,comp=y
शत्रुः शत्रु pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वैषम्यम् वैषम्य pos=n,g=n,c=2,n=s
परमम् परम pos=a,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
ग्राहयितुम् ग्राहय् pos=vi
स्व स्व pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
संगत्या संगति pos=n,g=f,c=3,n=s
यदि यदि pos=i
शक्यते शक् pos=v,p=3,n=s,l=lat