Original

क्षत्रविद्यां समाश्रित्य हितमस्योपधारये ।येनेमं शत्रुसंघातं मतिपूर्वेण वञ्चये ॥ ४२ ॥

Segmented

क्षत्र-विद्याम् समाश्रित्य हितम् अस्य उपधारये येन इमम् शत्रु-संघातम् मति-पूर्वेण वञ्चये

Analysis

Word Lemma Parse
क्षत्र क्षत्र pos=n,comp=y
विद्याम् विद्या pos=n,g=f,c=2,n=s
समाश्रित्य समाश्रि pos=vi
हितम् हित pos=a,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
उपधारये उपधारय् pos=v,p=1,n=s,l=lat
येन यद् pos=n,g=n,c=3,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
संघातम् संघात pos=n,g=m,c=2,n=s
मति मति pos=n,comp=y
पूर्वेण पूर्व pos=n,g=n,c=3,n=s
वञ्चये वञ्चय् pos=v,p=1,n=s,l=lat