Original

जीवितार्थी कथं त्वद्य प्रार्थितः शत्रुभिस्त्रिभिः ।तस्मादिममहं शत्रुं मार्जारं संश्रयामि वै ॥ ४१ ॥

Segmented

जीवित-अर्थी कथम् तु अद्य प्रार्थितः शत्रुभिः त्रिभिः तस्माद् इमम् अहम् शत्रुम् मार्जारम् संश्रयामि वै

Analysis

Word Lemma Parse
जीवित जीवित pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
तु तु pos=i
अद्य अद्य pos=i
प्रार्थितः प्रार्थय् pos=va,g=m,c=1,n=s,f=part
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
तस्माद् तस्मात् pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
मार्जारम् मार्जार pos=n,g=m,c=2,n=s
संश्रयामि संश्रि pos=v,p=1,n=s,l=lat
वै वै pos=i