Original

न त्वन्यामिह मार्जाराद्गतिं पश्यामि सांप्रतम् ।विषमस्थो ह्ययं जन्तुः कृत्यं चास्य महन्मया ॥ ४० ॥

Segmented

न तु अन्याम् इह मार्जाराद् गतिम् पश्यामि सांप्रतम् विषम-स्थः हि अयम् जन्तुः कृत्यम् च अस्य महत् मया

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
अन्याम् अन्य pos=n,g=f,c=2,n=s
इह इह pos=i
मार्जाराद् मार्जार pos=n,g=m,c=5,n=s
गतिम् गति pos=n,g=f,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
सांप्रतम् सांप्रतम् pos=i
विषम विषम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
हि हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महत् महत् pos=a,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s