Original

न हि बुद्ध्यान्विताः प्राज्ञा नीतिशास्त्रविशारदाः ।संभ्रमन्त्यापदं प्राप्य महतोऽर्थानवाप्य च ॥ ३९ ॥

Segmented

न हि बुद्ध्या अन्विताः प्राज्ञा नीति-शास्त्र-विशारदाः संभ्रमन्ति आपदम् प्राप्य महतो ऽर्थान् अवाप्य च

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
अन्विताः अन्वित pos=a,g=m,c=1,n=p
प्राज्ञा प्राज्ञ pos=a,g=m,c=1,n=p
नीति नीति pos=n,comp=y
शास्त्र शास्त्र pos=n,comp=y
विशारदाः विशारद pos=a,g=m,c=1,n=p
संभ्रमन्ति सम्भ्रम् pos=v,p=3,n=p,l=lat
आपदम् आपद् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
महतो महत् pos=a,g=m,c=2,n=p
ऽर्थान् अर्थ pos=n,g=m,c=2,n=p
अवाप्य अवाप् pos=vi
pos=i