Original

न त्वेवास्मद्विधः प्राज्ञः संमोहं गन्तुमर्हति ।करिष्ये जीविते यत्नं यावदुच्छ्वासनिग्रहम् ॥ ३८ ॥

Segmented

न तु एव अस्मद्विधः प्राज्ञः संमोहम् गन्तुम् अर्हति करिष्ये जीविते यत्नम् यावद् उच्छ्वास-निग्रहम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
एव एव pos=i
अस्मद्विधः अस्मद्विध pos=a,g=m,c=1,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
संमोहम् सम्मोह pos=n,g=m,c=2,n=s
गन्तुम् गम् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
करिष्ये कृ pos=v,p=1,n=s,l=lrt
जीविते जीवित pos=n,g=n,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
यावद् यावत् pos=i
उच्छ्वास उच्छ्वास pos=n,comp=y
निग्रहम् निग्रह pos=n,g=m,c=2,n=s