Original

गतं हि सहसा भूमिं नकुलो मां समाप्नुयात् ।उलूकश्चेह तिष्ठन्तं मार्जारः पाशसंक्षयात् ॥ ३७ ॥

Segmented

गतम् हि सहसा भूमिम् नकुलो माम् समाप्नुयात् उलूकः च इह तिष्ठन्तम् मार्जारः पाश-संक्षयात्

Analysis

Word Lemma Parse
गतम् गम् pos=va,g=m,c=2,n=s,f=part
हि हि pos=i
सहसा सहसा pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
नकुलो नकुल pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
समाप्नुयात् समाप् pos=v,p=3,n=s,l=vidhilin
उलूकः उलूक pos=n,g=m,c=1,n=s
pos=i
इह इह pos=i
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
मार्जारः मार्जार pos=n,g=m,c=1,n=s
पाश पाश pos=n,comp=y
संक्षयात् संक्षय pos=n,g=m,c=5,n=s