Original

आपद्विनाशभूयिष्ठा शतैकीयं च जीवितम् ।समन्तसंशया चेयमस्मानापदुपस्थिता ॥ ३६ ॥

Segmented

आपद् विनाश-भूयिष्ठा शतैकीयम् च जीवितम् समन्त-संशया च इयम् अस्मान् आपद् उपस्थिता

Analysis

Word Lemma Parse
आपद् आपद् pos=n,g=f,c=1,n=s
विनाश विनाश pos=n,comp=y
भूयिष्ठा भूयिष्ठ pos=a,g=f,c=1,n=s
शतैकीयम् शतैकीय pos=a,g=n,c=1,n=s
pos=i
जीवितम् जीवित pos=n,g=n,c=1,n=s
समन्त समन्त pos=a,comp=y
संशया संशय pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
आपद् आपद् pos=n,g=f,c=1,n=s
उपस्थिता उपस्था pos=va,g=f,c=1,n=s,f=part