Original

स तथा सर्वतो रुद्धः सर्वत्र समदर्शनः ।अभवद्भयसंतप्तश्चक्रे चेमां परां गतिम् ॥ ३५ ॥

Segmented

स तथा सर्वतो रुद्धः सर्वत्र सम-दर्शनः अभवद् भय-संतप्तः चक्रे च इमाम् पराम् गतिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
सर्वतो सर्वतस् pos=i
रुद्धः रुध् pos=va,g=m,c=1,n=s,f=part
सर्वत्र सर्वत्र pos=i
सम सम pos=n,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
भय भय pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
चक्रे कृ pos=v,p=3,n=s,l=lit
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s