Original

आपद्यस्यां सुकष्टायां मरणे समुपस्थिते ।समन्ताद्भय उत्पन्ने कथं कार्यं हितैषिणा ॥ ३४ ॥

Segmented

आपद्-यस्याम् सु कष्टायाम् मरणे समुपस्थिते समन्ताद् भय उत्पन्ने कथम् कार्यम् हित-एषिणा

Analysis

Word Lemma Parse
आपद् आपद् pos=n,comp=y
यस्याम् यद् pos=n,g=f,c=7,n=s
सु सु pos=i
कष्टायाम् कष्ट pos=a,g=f,c=7,n=s
मरणे मरण pos=n,g=n,c=7,n=s
समुपस्थिते समुपस्था pos=va,g=n,c=7,n=s,f=part
समन्ताद् समन्तात् pos=i
भय भय pos=n,g=n,c=7,n=s
उत्पन्ने उत्पद् pos=va,g=n,c=7,n=s,f=part
कथम् कथम् pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
हित हित pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s