Original

गतस्य विषयं तस्य नकुलोलूकयोस्तदा ।अथास्यासीदियं चिन्ता तत्प्राप्य सुमहद्भयम् ॥ ३३ ॥

Segmented

गतस्य विषयम् तस्य नकुल-उलूकयोः तदा अथ अस्य आसीत् इयम् चिन्ता तत् प्राप्य सु महत् भयम्

Analysis

Word Lemma Parse
गतस्य गम् pos=va,g=m,c=6,n=s,f=part
विषयम् विषय pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नकुल नकुल pos=n,comp=y
उलूकयोः उलूक pos=n,g=m,c=6,n=d
तदा तदा pos=i
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
इयम् इदम् pos=n,g=f,c=1,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s