Original

शरप्रसूनसंकाशं महीविवरशायिनम् ।नकुलं हरिकं नाम चपलं ताम्रलोचनम् ॥ ३० ॥

Segmented

शर-प्रसून-संकाशम् मही-विवर-शायिनम् नकुलम् हरिकम् नाम चपलम् ताम्र-लोचनम्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
प्रसून प्रसून pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
मही मही pos=n,comp=y
विवर विवर pos=n,comp=y
शायिनम् शायिन् pos=a,g=m,c=2,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
हरिकम् हरिक pos=n,g=m,c=2,n=s
नाम नाम pos=i
चपलम् चपल pos=a,g=m,c=2,n=s
ताम्र ताम्र pos=a,comp=y
लोचनम् लोचन pos=n,g=m,c=2,n=s