Original

आमिषे तु प्रसक्तः स कदाचिदवलोकयन् ।अपश्यदपरं घोरमात्मनः शत्रुमागतम् ॥ २९ ॥

Segmented

आमिषे तु प्रसक्तः स कदाचिद् अवलोकयन् अपश्यद् अपरम् घोरम् आत्मनः शत्रुम् आगतम्

Analysis

Word Lemma Parse
आमिषे आमिष pos=n,g=n,c=7,n=s
तु तु pos=i
प्रसक्तः प्रसञ्ज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
अवलोकयन् अवलोकय् pos=va,g=m,c=1,n=s,f=part
अपश्यद् पश् pos=v,p=3,n=s,l=lan
अपरम् अपर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part