Original

स तमुन्माथमारुह्य तदामिषमभक्षयत् ।तस्योपरि सपत्नस्य बद्धस्य मनसा हसन् ॥ २८ ॥

Segmented

स तम् उन्माथम् आरुह्य तद् आमिषम् अभक्षयत् तस्य उपरि सपत्नस्य बद्धस्य मनसा हसन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उन्माथम् उन्माथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
आमिषम् आमिष pos=n,g=n,c=2,n=s
अभक्षयत् भक्षय् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
उपरि उपरि pos=i
सपत्नस्य सपत्न pos=n,g=m,c=6,n=s
बद्धस्य बन्ध् pos=va,g=m,c=6,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
हसन् हस् pos=va,g=m,c=1,n=s,f=part