Original

तस्मिन्बद्धे महाप्राज्ञः शत्रौ नित्याततायिनि ।तं कालं पलितो ज्ञात्वा विचचार सुनिर्भयः ॥ २६ ॥

Segmented

तस्मिन् बद्धे महा-प्राज्ञः शत्रौ नित्य-आततायिनि तम् कालम् पलितो ज्ञात्वा विचचार सु निर्भयः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
बद्धे बन्ध् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
शत्रौ शत्रु pos=n,g=m,c=7,n=s
नित्य नित्य pos=a,comp=y
आततायिनि आततायिन् pos=a,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
पलितो पलित pos=n,g=m,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
विचचार विचर् pos=v,p=3,n=s,l=lit
सु सु pos=i
निर्भयः निर्भय pos=a,g=m,c=1,n=s