Original

तत्र स्म नित्यं बध्यन्ते नक्तं बहुविधा मृगाः ।कदाचित्तत्र मार्जारस्त्वप्रमत्तोऽप्यबध्यत ॥ २५ ॥

Segmented

तत्र स्म नित्यम् बध्यन्ते नक्तम् बहुविधा मृगाः कदाचित् तत्र मार्जारः तु अप्रमत्तः अपि अबध्यत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्म स्म pos=i
नित्यम् नित्यम् pos=i
बध्यन्ते बन्ध् pos=v,p=3,n=p,l=lat
नक्तम् नक्त pos=n,g=n,c=2,n=s
बहुविधा बहुविध pos=a,g=m,c=1,n=p
मृगाः मृग pos=n,g=m,c=1,n=p
कदाचित् कदाचिद् pos=i
तत्र तत्र pos=i
मार्जारः मार्जार pos=n,g=m,c=1,n=s
तु तु pos=i
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
अपि अपि pos=i
अबध्यत बन्ध् pos=v,p=3,n=s,l=lan