Original

तत्र स्नायुमयान्पाशान्यथावत्संनिधाय सः ।गृहं गत्वा सुखं शेते प्रभातामेति शर्वरीम् ॥ २४ ॥

Segmented

तत्र स्नायु-मयान् पाशान् यथावत् संनिधाय सः गृहम् गत्वा सुखम् शेते प्रभाताम् एति शर्वरीम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्नायु स्नायु pos=n,comp=y
मयान् मय pos=a,g=m,c=2,n=p
पाशान् पाश pos=n,g=m,c=2,n=p
यथावत् यथावत् pos=i
संनिधाय संनिधा pos=vi
सः तद् pos=n,g=m,c=1,n=s
गृहम् गृह pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
सुखम् सुखम् pos=i
शेते शी pos=v,p=3,n=s,l=lat
प्रभाताम् प्रभा pos=va,g=f,c=2,n=s,f=part
एति pos=v,p=3,n=s,l=lat
शर्वरीम् शर्वरी pos=n,g=f,c=2,n=s