Original

तत्र चागत्य चण्डालो वैरन्त्यकृतकेतनः ।अयोजयत्तमुन्माथं नित्यमस्तं गते रवौ ॥ २३ ॥

Segmented

तत्र च आगत्य चण्डालो वैरन्त्य-कृत-केतनः अयोजयत् तम् उन्माथम् नित्यम् अस्तम् गते रवौ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
आगत्य आगम् pos=vi
चण्डालो चण्डाल pos=n,g=m,c=1,n=s
वैरन्त्य वैरन्त्य pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
केतनः केतन pos=n,g=m,c=1,n=s
अयोजयत् योजय् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
उन्माथम् उन्माथ pos=n,g=m,c=2,n=s
नित्यम् नित्यम् pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
रवौ रवि pos=n,g=m,c=7,n=s