Original

शाखाश्च तस्य संश्रित्य वसति स्म सुखं पुरः ।लोमशो नाम मार्जारः पक्षिसत्त्वावसादकः ॥ २२ ॥

Segmented

शाखाः च तस्य संश्रित्य वसति स्म सुखम् पुरः लोमशो नाम मार्जारः पक्षि-सत्त्व-अवसादकः

Analysis

Word Lemma Parse
शाखाः शाखा pos=n,g=f,c=2,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
संश्रित्य संश्रि pos=vi
वसति वस् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
सुखम् सुखम् pos=i
पुरः पुरस् pos=i
लोमशो लोमश pos=n,g=m,c=1,n=s
नाम नाम pos=i
मार्जारः मार्जार pos=n,g=m,c=1,n=s
पक्षि पक्षिन् pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
अवसादकः अवसादक pos=a,g=m,c=1,n=s