Original

द्वयोरिमं भारत संधिविग्रहं सुभाषितं बुद्धिविशेषकारितम् ।तथान्ववेक्ष्य क्षितिपेन सर्वदा निषेवितव्यं नृप शत्रुमण्डले ॥ २११ ॥

Segmented

द्वयोः इमम् भारत संधि-विग्रहम् सु भाषितम् बुद्धि-विशेष-कारितम् तथा अन्ववेक्ष्य क्षितिपेन सर्वदा निषेवितव्यम् नृप शत्रु-मण्डले

Analysis

Word Lemma Parse
द्वयोः द्वि pos=n,g=m,c=6,n=d
इमम् इदम् pos=n,g=m,c=2,n=s
भारत भारत pos=n,g=m,c=8,n=s
संधि संधि pos=n,comp=y
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
सु सु pos=i
भाषितम् भाष् pos=va,g=m,c=2,n=s,f=part
बुद्धि बुद्धि pos=n,comp=y
विशेष विशेष pos=n,comp=y
कारितम् कारय् pos=va,g=m,c=2,n=s,f=part
तथा तथा pos=i
अन्ववेक्ष्य अन्ववेक्ष् pos=vi
क्षितिपेन क्षितिप pos=n,g=m,c=3,n=s
सर्वदा सर्वदा pos=i
निषेवितव्यम् निषेव् pos=va,g=n,c=1,n=s,f=krtya
नृप नृप pos=n,g=m,c=8,n=s
शत्रु शत्रु pos=n,comp=y
मण्डले मण्डल pos=n,g=n,c=7,n=s