Original

राज्यं श्रेयः परं राजन्यशः कीर्तिं च लप्स्यसे ।कुलस्य संततिं चैव यथान्यायं यथाक्रमम् ॥ २१० ॥

Segmented

राज्यम् श्रेयः परम् राजन् यशः कीर्तिम् च लप्स्यसे कुलस्य संततिम् च एव यथान्यायम् यथाक्रमम्

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=2,n=s
श्रेयः श्रेयस् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यशः यशस् pos=n,g=n,c=2,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
pos=i
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt
कुलस्य कुल pos=n,g=n,c=6,n=s
संततिम् संतति pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
यथान्यायम् यथान्यायम् pos=i
यथाक्रमम् यथाक्रमम् pos=i