Original

तस्य मूलं समाश्रित्य कृत्वा शतमुखं बिलम् ।वसति स्म महाप्राज्ञः पलितो नाम मूषकः ॥ २१ ॥

Segmented

तस्य मूलम् समाश्रित्य कृत्वा शत-मुखम् बिलम् वसति स्म महा-प्राज्ञः पलितो नाम मूषकः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मूलम् मूल pos=n,g=n,c=2,n=s
समाश्रित्य समाश्रि pos=vi
कृत्वा कृ pos=vi
शत शत pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
बिलम् बिल pos=n,g=n,c=2,n=s
वसति वस् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
पलितो पलित pos=n,g=m,c=1,n=s
नाम नाम pos=i
मूषकः मूषक pos=n,g=m,c=1,n=s