Original

ब्राह्मणैश्चापि ते सार्धं यात्रा भवतु पाण्डव ।ब्राह्मणा हि परं श्रेयो दिवि चेह च भारत ॥ २०८ ॥

Segmented

ब्राह्मणैः च अपि ते सार्धम् यात्रा भवतु पाण्डव ब्राह्मणा हि परम् श्रेयो दिवि च इह च भारत

Analysis

Word Lemma Parse
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
सार्धम् सार्धम् pos=i
यात्रा यात्रा pos=n,g=f,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
हि हि pos=i
परम् पर pos=n,g=n,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
दिवि दिव् pos=n,g=,c=7,n=s
pos=i
इह इह pos=i
pos=i
भारत भारत pos=n,g=m,c=8,n=s