Original

अविरुद्धां त्रिवर्गेण नीतिमेतां युधिष्ठिर ।अभ्युत्तिष्ठ श्रुतादस्माद्भूयस्त्वं रञ्जयन्प्रजाः ॥ २०७ ॥

Segmented

अविरुद्धाम् त्रिवर्गेण नीतिम् एताम् युधिष्ठिर अभ्युत्तिष्ठ श्रुताद् अस्माद् भूयस् त्वम् रञ्जयन् प्रजाः

Analysis

Word Lemma Parse
अविरुद्धाम् अविरुद्ध pos=a,g=f,c=2,n=s
त्रिवर्गेण त्रिवर्ग pos=n,g=m,c=3,n=s
नीतिम् नीति pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
अभ्युत्तिष्ठ अभ्युत्था pos=v,p=2,n=s,l=lot
श्रुताद् श्रु pos=va,g=n,c=5,n=s,f=part
अस्माद् इदम् pos=n,g=n,c=5,n=s
भूयस् भूयस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
रञ्जयन् रञ्जय् pos=va,g=m,c=1,n=s,f=part
प्रजाः प्रजा pos=n,g=f,c=2,n=p