Original

शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा ।समागमं चरेद्युक्त्या कृतार्थो न च विश्वसेत् ॥ २०६ ॥

Segmented

शत्रु-साधारणे कृत्ये कृत्वा संधिम् बलीयसा समागमम् चरेद् युक्त्या कृतार्थो न च विश्वसेत्

Analysis

Word Lemma Parse
शत्रु शत्रु pos=n,comp=y
साधारणे साधारण pos=a,g=n,c=7,n=s
कृत्ये कृत्य pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
संधिम् संधि pos=n,g=m,c=2,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
समागमम् समागम pos=n,g=m,c=2,n=s
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
युक्त्या युक्ति pos=n,g=f,c=3,n=s
कृतार्थो कृतार्थ pos=a,g=m,c=1,n=s
pos=i
pos=i
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin