Original

उपलभ्य मतिं चाग्र्यामरिमित्रान्तरं तथा ।संधिविग्रहकालं च मोक्षोपायं तथापदि ॥ २०५ ॥

Segmented

उपलभ्य मतिम् च अग्र्याम् अरि-मित्र-अन्तरम् तथा संधि-विग्रह-कालम् च मोक्ष-उपायम् तथा आपदि

Analysis

Word Lemma Parse
उपलभ्य उपलभ् pos=vi
मतिम् मति pos=n,g=f,c=2,n=s
pos=i
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
अरि अरि pos=n,comp=y
मित्र मित्र pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
तथा तथा pos=i
संधि संधि pos=n,comp=y
विग्रह विग्रह pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
pos=i
मोक्ष मोक्ष pos=n,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
तथा तथा pos=i
आपदि आपद् pos=n,g=f,c=7,n=s