Original

तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् ।कार्याणां गुरुतां बुद्ध्वा नानृतं किंचिदाचरेत् ॥ २०३ ॥

Segmented

तस्माद् अभीत-वत् भीतो विश्वस्त-वत् अविश्वसन् कार्याणाम् गुरु-ताम् बुद्ध्वा न अनृतम् किंचिद् आचरेत्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
भीतो भी pos=va,g=m,c=1,n=s,f=part
विश्वस्त विश्वस् pos=va,comp=y,f=part
वत् वत् pos=i
अविश्वसन् अविश्वसत् pos=a,g=m,c=1,n=s
कार्याणाम् कार्य pos=n,g=n,c=6,n=p
गुरु गुरु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
बुद्ध्वा बुध् pos=vi
pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin