Original

न भीरुरिति चात्यन्तं मन्त्रोऽदेयः कथंचन ।अविज्ञानाद्धि विज्ञाते गच्छेदास्पददर्शिषु ॥ २०२ ॥

Segmented

न भीरुः इति च अत्यन्तम् मन्त्रो ऽदेयः कथंचन अविज्ञानात् हि विज्ञाते गच्छेद् आस्पद-दर्शिन्

Analysis

Word Lemma Parse
pos=i
भीरुः भीरु pos=a,g=m,c=1,n=s
इति इति pos=i
pos=i
अत्यन्तम् अत्यन्तम् pos=i
मन्त्रो मन्त्र pos=n,g=m,c=1,n=s
ऽदेयः अदेय pos=a,g=m,c=1,n=s
कथंचन कथंचन pos=i
अविज्ञानात् अविज्ञान pos=n,g=n,c=5,n=s
हि हि pos=i
विज्ञाते विज्ञा pos=va,g=m,c=7,n=s,f=part
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
आस्पद आस्पद pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=m,c=7,n=p