Original

न भयं विद्यते राजन्भीतस्यानागते भये ।अभीतस्य तु विस्रम्भात्सुमहज्जायते भयम् ॥ २०१ ॥

Segmented

न भयम् विद्यते राजन् भीतस्य अनागते भये अभीतस्य तु विस्रम्भात् सु महत् जायते भयम्

Analysis

Word Lemma Parse
pos=i
भयम् भय pos=n,g=n,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
भीतस्य भी pos=va,g=m,c=6,n=s,f=part
अनागते अनागत pos=a,g=n,c=7,n=s
भये भय pos=n,g=n,c=7,n=s
अभीतस्य अभीत pos=a,g=m,c=6,n=s
तु तु pos=i
विस्रम्भात् विस्रम्भ pos=n,g=m,c=5,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s