Original

भीतवत्संविधिः कार्यः प्रतिसंधिस्तथैव च ।भयादुत्पद्यते बुद्धिरप्रमत्ताभियोगजा ॥ २०० ॥

Segmented

भीत-वत् संविधिः कार्यः प्रतिसंधिः तथा एव च भयाद् उत्पद्यते बुद्धिः अप्रमत्त-अभियोग-जा

Analysis

Word Lemma Parse
भीत भी pos=va,comp=y,f=part
वत् वत् pos=i
संविधिः संविधि pos=n,g=m,c=1,n=s
कार्यः कृ pos=va,g=m,c=1,n=s,f=krtya
प्रतिसंधिः प्रतिसंधि pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
भयाद् भय pos=n,g=n,c=5,n=s
उत्पद्यते उत्पद् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अप्रमत्त अप्रमत्त pos=a,comp=y
अभियोग अभियोग pos=n,comp=y
जा pos=a,g=f,c=1,n=s