Original

स्कन्धवान्मेघसंकाशः शीतच्छायो मनोरमः ।वैरन्त्यमभितो जातस्तरुर्व्यालमृगाकुलः ॥ २० ॥

Segmented

स्कन्धवत् मेघ-संकाशः शीत-छायः मनोरमः वैरन्त्यम् अभितो जातः तरुः व्याल-मृग-आकुलः

Analysis

Word Lemma Parse
स्कन्धवत् स्कन्धवत् pos=a,g=m,c=1,n=s
मेघ मेघ pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
शीत शीत pos=a,comp=y
छायः छाया pos=n,g=m,c=1,n=s
मनोरमः मनोरम pos=a,g=m,c=1,n=s
वैरन्त्यम् वैरन्त्य pos=n,g=m,c=2,n=s
अभितो अभितस् pos=i
जातः जन् pos=va,g=m,c=1,n=s,f=part
तरुः तरु pos=n,g=m,c=1,n=s
व्याल व्याल pos=n,comp=y
मृग मृग pos=n,comp=y
आकुलः आकुल pos=a,g=m,c=1,n=s