Original

तदिच्छामि परां बुद्धिं श्रोतुं भरतसत्तम ।यथा राजन्न मुह्येत शत्रुभिः परिवारितः ॥ २ ॥

Segmented

तद् इच्छामि पराम् बुद्धिम् श्रोतुम् भरत-सत्तम यथा राजन् न मुह्येत शत्रुभिः परिवारितः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
पराम् पर pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
श्रोतुम् श्रु pos=vi
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
मुह्येत मुह् pos=v,p=3,n=s,l=vidhilin
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part