Original

एवं मत्वा महाराज शास्त्रार्थमभिगम्य च ।अभियुक्तोऽप्रमत्तश्च प्राग्भयाद्भीतवच्चरेत् ॥ १९९ ॥

Segmented

एवम् मत्वा महा-राज शास्त्र-अर्थम् अभिगम्य च अभियुक्तो अप्रमत्तः च प्राग् भयाद् भीत-वत् चरेत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
मत्वा मन् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शास्त्र शास्त्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
pos=i
अभियुक्तो अभियुज् pos=va,g=m,c=1,n=s,f=part
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
pos=i
प्राग् प्राक् pos=i
भयाद् भय pos=n,g=n,c=5,n=s
भीत भी pos=va,comp=y,f=part
वत् वत् pos=i
चरेत् चर् pos=v,p=3,n=s,l=vidhilin