Original

तस्मादभीतवद्भीतो विश्वस्तवदविश्वसन् ।न ह्यप्रमत्तश्चलति चलितो वा विनश्यति ॥ १९७ ॥

Segmented

तस्माद् अभीत-वत् भीतो विश्वस्त-वत् अविश्वसन् न हि अप्रमत्तः चलति चलितो वा विनश्यति

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
भीतो भी pos=va,g=m,c=1,n=s,f=part
विश्वस्त विश्वस् pos=va,comp=y,f=part
वत् वत् pos=i
अविश्वसन् अविश्वसत् pos=a,g=m,c=1,n=s
pos=i
हि हि pos=i
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
चलति चल् pos=v,p=3,n=s,l=lat
चलितो चल् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
विनश्यति विनश् pos=v,p=3,n=s,l=lat