Original

तत्र प्राज्ञोऽभिसंधत्ते सम्यग्बुद्धिबलाश्रयात् ।अभिसंधीयते प्राज्ञः प्रमादादपि चाबुधैः ॥ १९६ ॥

Segmented

तत्र प्राज्ञो ऽभिसंधत्ते सम्यग् बुद्धि-बल-आश्रयात् अभिसंधीयते प्राज्ञः प्रमादाद् अपि च अबुधैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
ऽभिसंधत्ते अभिसंधा pos=v,p=3,n=s,l=lat
सम्यग् सम्यक् pos=i
बुद्धि बुद्धि pos=n,comp=y
बल बल pos=n,comp=y
आश्रयात् आश्रय pos=n,g=m,c=5,n=s
अभिसंधीयते अभिसंधा pos=v,p=3,n=s,l=lat
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
प्रमादाद् प्रमाद pos=n,g=m,c=5,n=s
अपि अपि pos=i
pos=i
अबुधैः अबुध pos=a,g=m,c=3,n=p