Original

अन्योन्यकृतवैरौ तु चक्रतुः प्रीतिमुत्तमाम् ।अन्योन्यमभिसंधातुमभूच्चैव तयोर्मतिः ॥ १९५ ॥

Segmented

अन्योन्य-कृत-वैरौ तु चक्रतुः प्रीतिम् उत्तमाम् अन्योन्यम् अभिसंधातुम् अभूत् च एव तयोः मतिः

Analysis

Word Lemma Parse
अन्योन्य अन्योन्य pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
वैरौ वैर pos=n,g=m,c=1,n=d
तु तु pos=i
चक्रतुः कृ pos=v,p=3,n=d,l=lit
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिसंधातुम् अभिसंधा pos=vi
अभूत् भू pos=v,p=3,n=s,l=lun
pos=i
एव एव pos=i
तयोः तद् pos=n,g=m,c=6,n=d
मतिः मति pos=n,g=f,c=1,n=s