Original

अरिणापि समर्थेन संधिं कुर्वीत पण्डितः ।मूषकश्च बिडालश्च मुक्तावन्योन्यसंश्रयात् ॥ १९३ ॥

Segmented

अरिणा अपि समर्थेन संधिम् कुर्वीत पण्डितः मूषकः च बिडालः च मुक्तौ अन्योन्य-संश्रयात्

Analysis

Word Lemma Parse
अरिणा अरि pos=n,g=m,c=3,n=s
अपि अपि pos=i
समर्थेन समर्थ pos=a,g=m,c=3,n=s
संधिम् संधि pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
पण्डितः पण्डित pos=n,g=m,c=1,n=s
मूषकः मूषक pos=n,g=m,c=1,n=s
pos=i
बिडालः बिडाल pos=n,g=m,c=1,n=s
pos=i
मुक्तौ मुच् pos=va,g=m,c=1,n=d,f=part
अन्योन्य अन्योन्य pos=n,comp=y
संश्रयात् संश्रय pos=n,g=m,c=5,n=s