Original

एवं प्रज्ञावता बुद्ध्या दुर्बलेन महाबलाः ।एकेन बहवोऽमित्राः पलितेनाभिसंधिताः ॥ १९२ ॥

Segmented

एवम् प्रज्ञावता बुद्ध्या दुर्बलेन महा-बलाः एकेन बहवो ऽमित्राः पलितेन अभिसंधिताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रज्ञावता प्रज्ञावत् pos=a,g=m,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
दुर्बलेन दुर्बल pos=a,g=m,c=3,n=s
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
एकेन एक pos=n,g=m,c=3,n=s
बहवो बहु pos=a,g=m,c=1,n=p
ऽमित्राः अमित्र pos=n,g=m,c=1,n=p
पलितेन पलित pos=n,g=m,c=3,n=s
अभिसंधिताः अभिसंधा pos=va,g=m,c=1,n=p,f=part