Original

ततः शास्त्रार्थतत्त्वज्ञो बुद्धिसामर्थ्यमात्मनः ।विश्राव्य पलितः प्राज्ञो बिलमन्यज्जगाम ह ॥ १९१ ॥

Segmented

ततः शास्त्र-अर्थ-तत्त्व-ज्ञः बुद्धि-सामर्थ्यम् आत्मनः विश्राव्य पलितः प्राज्ञो बिलम् अन्यत् जगाम ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
शास्त्र शास्त्र pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
सामर्थ्यम् सामर्थ्य pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
विश्राव्य विश्रावय् pos=vi
पलितः पलित pos=n,g=m,c=1,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
बिलम् बिल pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i