Original

स तस्य ब्रुवतस्त्वेवं संत्रासाज्जातसाध्वसः ।स्वबिलं हि जवेनाशु मार्जारः प्रययौ ततः ॥ १९० ॥

Segmented

स तस्य ब्रुवतः तु एवम् संत्रासात् जात-साध्वसः स्व-बिलम् हि जवेन आशु मार्जारः प्रययौ ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ब्रुवतः ब्रू pos=va,g=m,c=6,n=s,f=part
तु तु pos=i
एवम् एवम् pos=i
संत्रासात् संत्रास pos=n,g=m,c=5,n=s
जात जन् pos=va,comp=y,f=part
साध्वसः साध्वस pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
बिलम् बिल pos=n,g=n,c=2,n=s
हि हि pos=i
जवेन जव pos=n,g=m,c=3,n=s
आशु आशु pos=i
मार्जारः मार्जार pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
ततः ततस् pos=i