Original

वने महति कस्मिंश्चिन्न्यग्रोधः सुमहानभूत् ।लताजालपरिच्छन्नो नानाद्विजगणायुतः ॥ १९ ॥

Segmented

वने महति कस्मिंश्चिद् न्यग्रोधः सु महान् अभूत् लता-जाल-परिच्छन्नः नाना द्विज-गण-आयुतः

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
कस्मिंश्चिद् कश्चित् pos=n,g=n,c=7,n=s
न्यग्रोधः न्यग्रोध pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
लता लता pos=n,comp=y
जाल जाल pos=n,comp=y
परिच्छन्नः परिच्छद् pos=va,g=m,c=1,n=s,f=part
नाना नाना pos=i
द्विज द्विज pos=n,comp=y
गण गण pos=n,comp=y
आयुतः आयुत pos=a,g=m,c=1,n=s