Original

त्वद्विधेभ्यो मया ह्यात्मा रक्ष्यो मार्जार सर्वदा ।रक्ष त्वमपि चात्मानं चण्डालाज्जातिकिल्बिषात् ॥ १८९ ॥

Segmented

त्वद्विधेभ्यो मया हि आत्मा रक्ष्यो मार्जार सर्वदा रक्ष त्वम् अपि च आत्मानम् चण्डालात् जाति-किल्बिषात्

Analysis

Word Lemma Parse
त्वद्विधेभ्यो त्वद्विध pos=a,g=m,c=5,n=p
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
रक्ष्यो रक्ष् pos=va,g=m,c=1,n=s,f=krtya
मार्जार मार्जार pos=n,g=m,c=8,n=s
सर्वदा सर्वदा pos=i
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
चण्डालात् चण्डाल pos=n,g=m,c=5,n=s
जाति जाति pos=n,comp=y
किल्बिषात् किल्बिष pos=n,g=m,c=5,n=s