Original

वध्यन्ते न ह्यविश्वस्ताः शत्रुभिर्दुर्बला अपि ।विश्वस्तास्त्वाशु वध्यन्ते बलवन्तोऽपि दुर्बलैः ॥ १८८ ॥

Segmented

वध्यन्ते न हि अविश्वस्ताः शत्रुभिः दुर्बला अपि विश्वस्ताः तु आशु वध्यन्ते बलवन्तो ऽपि दुर्बलैः

Analysis

Word Lemma Parse
वध्यन्ते वध् pos=v,p=3,n=p,l=lat
pos=i
हि हि pos=i
अविश्वस्ताः अविश्वस्त pos=a,g=m,c=1,n=p
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
दुर्बला दुर्बल pos=a,g=m,c=1,n=p
अपि अपि pos=i
विश्वस्ताः विश्वस् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
आशु आशु pos=i
वध्यन्ते वध् pos=v,p=3,n=p,l=lat
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
ऽपि अपि pos=i
दुर्बलैः दुर्बल pos=a,g=m,c=3,n=p