Original

तस्मात्सर्वास्ववस्थासु रक्षेज्जीवितमात्मनः ।द्रव्याणि संततिश्चैव सर्वं भवति जीवतः ॥ १८६ ॥

Segmented

तस्मात् सर्वासु अवस्थासु रक्षेत् जीवितम् आत्मनः द्रव्याणि संततिः च एव सर्वम् भवति जीवतः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
सर्वासु सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
रक्षेत् रक्ष् pos=v,p=3,n=s,l=vidhilin
जीवितम् जीवित pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
द्रव्याणि द्रव्य pos=n,g=n,c=1,n=p
संततिः संतति pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
जीवतः जीव् pos=va,g=m,c=6,n=s,f=part