Original

शत्रुसाधारणे कृत्ये कृत्वा संधिं बलीयसा ।समाहितश्चरेद्युक्त्या कृतार्थश्च न विश्वसेत् ॥ १८५ ॥

Segmented

शत्रु-साधारणे कृत्ये कृत्वा संधिम् बलीयसा समाहितः चरेत् युक्त्या कृतार्थः च न विश्वसेत्

Analysis

Word Lemma Parse
शत्रु शत्रु pos=n,comp=y
साधारणे साधारण pos=a,g=n,c=7,n=s
कृत्ये कृत्य pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
संधिम् संधि pos=n,g=m,c=2,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
युक्त्या युक्ति pos=n,g=f,c=3,n=s
कृतार्थः कृतार्थ pos=a,g=m,c=1,n=s
pos=i
pos=i
विश्वसेत् विश्वस् pos=v,p=3,n=s,l=vidhilin