Original

न ह्यमित्रवशं यान्ति प्राज्ञा निष्कारणं सखे ।अस्मिन्नर्थे च गाथे द्वे निबोधोशनसा कृते ॥ १८४ ॥

Segmented

न हि अमित्र-वशम् यान्ति प्राज्ञा निष्कारणम् सखे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
अमित्र अमित्र pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
प्राज्ञा प्राज्ञ pos=a,g=m,c=1,n=p
निष्कारणम् निष्कारण pos=a,g=n,c=2,n=s
सखे सखि pos=n,g=,c=8,n=s